A 979-65 Dakṣiṇakālīhṛdayamantravidyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/65
Title: Dakṣiṇakālīhṛdayamantravidyā
Dimensions: 24.8 x 5.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6022
Remarks:
Reel No. A 979-65 Inventory No. 15610
Title Dakṣiṇakālīhṛdayamantravidyā
Remarks ascribed to Kālīkulārṇavamahātantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 24.8 x 5.3 cm
Binding Hole none
Folios 8
Lines per Folio 4
Foliation figures in the middle of the right margins of the verso
Scribe Śaṃkaradatta Jhā
Place of Deposit NAK
Accession No. 5/6022
Manuscript Features
The manuscript contains many scribal errors.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
śrīdakṣiṇāmūrttaye namaḥ
śrīmahākālovāca ||
mahākautūhalaṃ stotraṃ hṛdakhyaṃ mahottamam ||
śṛṇu priye māhāgopyaṃ dakṣiṇāyāḥ sugopitaṃ ||
avācyam api vakṣāmi tava prityā prakāśitaṃ ||
anyebhyo kuru gopyaṃ ca satyaṃ satyaṃ ca śailaje || (fol. 1v1–4)
End
rajasvalā bhagaṃ dṛstvā paṭhed ekāgramānasa ||
labhaet paramaṃ loke 2 || lokālokavarānane ||
māhāduḥkhe māhāghore māhāsakaṭake dine ||
māhābhaye māhābhite paṭhe stotraṃ mahottamaṃm
satyaṃ satyaṃ punaḥ satyaṃ gopayen mātṛ[[jā]]ravat || || (fols. 8r1–4)
Colophon
iti paramarahasye kālīkulārnnave māhātaṃtre māhākālīmāhākālasaṃvāde śrīmatdakṣiṇakālihṛdayamaṃtravidyā saṃpūrṇṇaṃ samāptam || śrīmāhākālikāpritir astu ||
jadakṣaraṃ parabhraṣṭhaṃ mātrāhinaṃ cca jat bhave ||
tat sarvvaṃ kṣamasva parameśvari || śubhaṃ kalyāna ||
liṣita vipra śrīsaṃkaradatta jhā śrī 2 mahaṃntamaṇiraṃgirigosvāmijiko śubhaṃ (fols. 8r4–8v4)
Microfilm Details
Reel No. A 979/65
Date of Filming 07-02-1985
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-08-2005
Bibliography