A 979-65 Dakṣiṇakālīhṛdayamantravidyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/65
Title: Dakṣiṇakālīhṛdayamantravidyā
Dimensions: 24.8 x 5.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6022
Remarks:


Reel No. A 979-65 Inventory No. 15610

Title Dakṣiṇakālīhṛdayamantravidyā

Remarks ascribed to Kālīkulārṇavamahātantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 24.8 x 5.3 cm

Binding Hole none

Folios 8

Lines per Folio 4

Foliation figures in the middle of the right margins of the verso

Scribe Śaṃkaradatta Jhā

Place of Deposit NAK

Accession No. 5/6022

Manuscript Features

The manuscript contains many scribal errors.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

śrīdakṣiṇāmūrttaye namaḥ

śrīmahākālovāca ||

mahākautūhalaṃ stotraṃ hṛdakhyaṃ mahottamam ||

śṛṇu priye māhāgopyaṃ dakṣiṇāyāḥ sugopitaṃ ||

avācyam api vakṣāmi tava prityā prakāśitaṃ ||

anyebhyo kuru gopyaṃ ca satyaṃ satyaṃ ca śailaje || (fol. 1v1–4)

End

rajasvalā bhagaṃ dṛstvā paṭhed ekāgramānasa ||

labhaet paramaṃ loke 2 || lokālokavarānane ||

māhāduḥkhe māhāghore māhāsakaṭake dine ||

māhābhaye māhābhite paṭhe stotraṃ mahottamaṃm

satyaṃ satyaṃ punaḥ satyaṃ gopayen mātṛ[[jā]]ravat || || (fols. 8r1–4)

Colophon

iti paramarahasye kālīkulārnnave māhātaṃtre māhākālīmāhākālasaṃvāde śrīmatdakṣiṇakālihṛdayamaṃtravidyā saṃpūrṇṇaṃ samāptam || śrīmāhākālikāpritir astu ||

jadakṣaraṃ parabhraṣṭhaṃ mātrāhinaṃ cca jat bhave ||

tat sarvvaṃ kṣamasva parameśvari || śubhaṃ kalyāna ||

liṣita vipra śrīsaṃkaradatta jhā śrī 2 mahaṃntamaṇiraṃgirigosvāmijiko śubhaṃ (fols. 8r4–8v4)

Microfilm Details

Reel No. A 979/65

Date of Filming 07-02-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-08-2005

Bibliography